Declension table of ?rāmasaparyāsopāna

Deva

NeuterSingularDualPlural
Nominativerāmasaparyāsopānam rāmasaparyāsopāne rāmasaparyāsopānāni
Vocativerāmasaparyāsopāna rāmasaparyāsopāne rāmasaparyāsopānāni
Accusativerāmasaparyāsopānam rāmasaparyāsopāne rāmasaparyāsopānāni
Instrumentalrāmasaparyāsopānena rāmasaparyāsopānābhyām rāmasaparyāsopānaiḥ
Dativerāmasaparyāsopānāya rāmasaparyāsopānābhyām rāmasaparyāsopānebhyaḥ
Ablativerāmasaparyāsopānāt rāmasaparyāsopānābhyām rāmasaparyāsopānebhyaḥ
Genitiverāmasaparyāsopānasya rāmasaparyāsopānayoḥ rāmasaparyāsopānānām
Locativerāmasaparyāsopāne rāmasaparyāsopānayoḥ rāmasaparyāsopāneṣu

Compound rāmasaparyāsopāna -

Adverb -rāmasaparyāsopānam -rāmasaparyāsopānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria