सुबन्तावली ?रामसपर्यासोपान

Roma

नपुंसकम्एकद्विबहु
प्रथमारामसपर्यासोपानम् रामसपर्यासोपाने रामसपर्यासोपानानि
सम्बोधनम्रामसपर्यासोपान रामसपर्यासोपाने रामसपर्यासोपानानि
द्वितीयारामसपर्यासोपानम् रामसपर्यासोपाने रामसपर्यासोपानानि
तृतीयारामसपर्यासोपानेन रामसपर्यासोपानाभ्याम् रामसपर्यासोपानैः
चतुर्थीरामसपर्यासोपानाय रामसपर्यासोपानाभ्याम् रामसपर्यासोपानेभ्यः
पञ्चमीरामसपर्यासोपानात् रामसपर्यासोपानाभ्याम् रामसपर्यासोपानेभ्यः
षष्ठीरामसपर्यासोपानस्य रामसपर्यासोपानयोः रामसपर्यासोपानानाम्
सप्तमीरामसपर्यासोपाने रामसपर्यासोपानयोः रामसपर्यासोपानेषु

समास रामसपर्यासोपान

अव्यय ॰रामसपर्यासोपानम् ॰रामसपर्यासोपानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria