Declension table of ?rāmasakha

Deva

MasculineSingularDualPlural
Nominativerāmasakhaḥ rāmasakhau rāmasakhāḥ
Vocativerāmasakha rāmasakhau rāmasakhāḥ
Accusativerāmasakham rāmasakhau rāmasakhān
Instrumentalrāmasakhena rāmasakhābhyām rāmasakhaiḥ rāmasakhebhiḥ
Dativerāmasakhāya rāmasakhābhyām rāmasakhebhyaḥ
Ablativerāmasakhāt rāmasakhābhyām rāmasakhebhyaḥ
Genitiverāmasakhasya rāmasakhayoḥ rāmasakhānām
Locativerāmasakhe rāmasakhayoḥ rāmasakheṣu

Compound rāmasakha -

Adverb -rāmasakham -rāmasakhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria