सुबन्तावली ?रामसख

Roma

पुमान्एकद्विबहु
प्रथमारामसखः रामसखौ रामसखाः
सम्बोधनम्रामसख रामसखौ रामसखाः
द्वितीयारामसखम् रामसखौ रामसखान्
तृतीयारामसखेन रामसखाभ्याम् रामसखैः रामसखेभिः
चतुर्थीरामसखाय रामसखाभ्याम् रामसखेभ्यः
पञ्चमीरामसखात् रामसखाभ्याम् रामसखेभ्यः
षष्ठीरामसखस्य रामसखयोः रामसखानाम्
सप्तमीरामसखे रामसखयोः रामसखेषु

समास रामसख

अव्यय ॰रामसखम् ॰रामसखात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria