Declension table of ?rāmarakṣākavaca

Deva

NeuterSingularDualPlural
Nominativerāmarakṣākavacam rāmarakṣākavace rāmarakṣākavacāni
Vocativerāmarakṣākavaca rāmarakṣākavace rāmarakṣākavacāni
Accusativerāmarakṣākavacam rāmarakṣākavace rāmarakṣākavacāni
Instrumentalrāmarakṣākavacena rāmarakṣākavacābhyām rāmarakṣākavacaiḥ
Dativerāmarakṣākavacāya rāmarakṣākavacābhyām rāmarakṣākavacebhyaḥ
Ablativerāmarakṣākavacāt rāmarakṣākavacābhyām rāmarakṣākavacebhyaḥ
Genitiverāmarakṣākavacasya rāmarakṣākavacayoḥ rāmarakṣākavacānām
Locativerāmarakṣākavace rāmarakṣākavacayoḥ rāmarakṣākavaceṣu

Compound rāmarakṣākavaca -

Adverb -rāmarakṣākavacam -rāmarakṣākavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria