सुबन्तावली ?रामरक्षाकवच

Roma

नपुंसकम्एकद्विबहु
प्रथमारामरक्षाकवचम् रामरक्षाकवचे रामरक्षाकवचानि
सम्बोधनम्रामरक्षाकवच रामरक्षाकवचे रामरक्षाकवचानि
द्वितीयारामरक्षाकवचम् रामरक्षाकवचे रामरक्षाकवचानि
तृतीयारामरक्षाकवचेन रामरक्षाकवचाभ्याम् रामरक्षाकवचैः
चतुर्थीरामरक्षाकवचाय रामरक्षाकवचाभ्याम् रामरक्षाकवचेभ्यः
पञ्चमीरामरक्षाकवचात् रामरक्षाकवचाभ्याम् रामरक्षाकवचेभ्यः
षष्ठीरामरक्षाकवचस्य रामरक्षाकवचयोः रामरक्षाकवचानाम्
सप्तमीरामरक्षाकवचे रामरक्षाकवचयोः रामरक्षाकवचेषु

समास रामरक्षाकवच

अव्यय ॰रामरक्षाकवचम् ॰रामरक्षाकवचात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria