Declension table of ?rāmakṛṣṇānandatīrtha

Deva

MasculineSingularDualPlural
Nominativerāmakṛṣṇānandatīrthaḥ rāmakṛṣṇānandatīrthau rāmakṛṣṇānandatīrthāḥ
Vocativerāmakṛṣṇānandatīrtha rāmakṛṣṇānandatīrthau rāmakṛṣṇānandatīrthāḥ
Accusativerāmakṛṣṇānandatīrtham rāmakṛṣṇānandatīrthau rāmakṛṣṇānandatīrthān
Instrumentalrāmakṛṣṇānandatīrthena rāmakṛṣṇānandatīrthābhyām rāmakṛṣṇānandatīrthaiḥ rāmakṛṣṇānandatīrthebhiḥ
Dativerāmakṛṣṇānandatīrthāya rāmakṛṣṇānandatīrthābhyām rāmakṛṣṇānandatīrthebhyaḥ
Ablativerāmakṛṣṇānandatīrthāt rāmakṛṣṇānandatīrthābhyām rāmakṛṣṇānandatīrthebhyaḥ
Genitiverāmakṛṣṇānandatīrthasya rāmakṛṣṇānandatīrthayoḥ rāmakṛṣṇānandatīrthānām
Locativerāmakṛṣṇānandatīrthe rāmakṛṣṇānandatīrthayoḥ rāmakṛṣṇānandatīrtheṣu

Compound rāmakṛṣṇānandatīrtha -

Adverb -rāmakṛṣṇānandatīrtham -rāmakṛṣṇānandatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria