सुबन्तावली ?रामकृष्णानन्दतीर्थ

Roma

पुमान्एकद्विबहु
प्रथमारामकृष्णानन्दतीर्थः रामकृष्णानन्दतीर्थौ रामकृष्णानन्दतीर्थाः
सम्बोधनम्रामकृष्णानन्दतीर्थ रामकृष्णानन्दतीर्थौ रामकृष्णानन्दतीर्थाः
द्वितीयारामकृष्णानन्दतीर्थम् रामकृष्णानन्दतीर्थौ रामकृष्णानन्दतीर्थान्
तृतीयारामकृष्णानन्दतीर्थेन रामकृष्णानन्दतीर्थाभ्याम् रामकृष्णानन्दतीर्थैः रामकृष्णानन्दतीर्थेभिः
चतुर्थीरामकृष्णानन्दतीर्थाय रामकृष्णानन्दतीर्थाभ्याम् रामकृष्णानन्दतीर्थेभ्यः
पञ्चमीरामकृष्णानन्दतीर्थात् रामकृष्णानन्दतीर्थाभ्याम् रामकृष्णानन्दतीर्थेभ्यः
षष्ठीरामकृष्णानन्दतीर्थस्य रामकृष्णानन्दतीर्थयोः रामकृष्णानन्दतीर्थानाम्
सप्तमीरामकृष्णानन्दतीर्थे रामकृष्णानन्दतीर्थयोः रामकृष्णानन्दतीर्थेषु

समास रामकृष्णानन्दतीर्थ

अव्यय ॰रामकृष्णानन्दतीर्थम् ॰रामकृष्णानन्दतीर्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria