Declension table of ?rāmakṛṣṇānanda

Deva

MasculineSingularDualPlural
Nominativerāmakṛṣṇānandaḥ rāmakṛṣṇānandau rāmakṛṣṇānandāḥ
Vocativerāmakṛṣṇānanda rāmakṛṣṇānandau rāmakṛṣṇānandāḥ
Accusativerāmakṛṣṇānandam rāmakṛṣṇānandau rāmakṛṣṇānandān
Instrumentalrāmakṛṣṇānandena rāmakṛṣṇānandābhyām rāmakṛṣṇānandaiḥ rāmakṛṣṇānandebhiḥ
Dativerāmakṛṣṇānandāya rāmakṛṣṇānandābhyām rāmakṛṣṇānandebhyaḥ
Ablativerāmakṛṣṇānandāt rāmakṛṣṇānandābhyām rāmakṛṣṇānandebhyaḥ
Genitiverāmakṛṣṇānandasya rāmakṛṣṇānandayoḥ rāmakṛṣṇānandānām
Locativerāmakṛṣṇānande rāmakṛṣṇānandayoḥ rāmakṛṣṇānandeṣu

Compound rāmakṛṣṇānanda -

Adverb -rāmakṛṣṇānandam -rāmakṛṣṇānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria