सुबन्तावली ?रामकृष्णानन्द

Roma

पुमान्एकद्विबहु
प्रथमारामकृष्णानन्दः रामकृष्णानन्दौ रामकृष्णानन्दाः
सम्बोधनम्रामकृष्णानन्द रामकृष्णानन्दौ रामकृष्णानन्दाः
द्वितीयारामकृष्णानन्दम् रामकृष्णानन्दौ रामकृष्णानन्दान्
तृतीयारामकृष्णानन्देन रामकृष्णानन्दाभ्याम् रामकृष्णानन्दैः रामकृष्णानन्देभिः
चतुर्थीरामकृष्णानन्दाय रामकृष्णानन्दाभ्याम् रामकृष्णानन्देभ्यः
पञ्चमीरामकृष्णानन्दात् रामकृष्णानन्दाभ्याम् रामकृष्णानन्देभ्यः
षष्ठीरामकृष्णानन्दस्य रामकृष्णानन्दयोः रामकृष्णानन्दानाम्
सप्तमीरामकृष्णानन्दे रामकृष्णानन्दयोः रामकृष्णानन्देषु

समास रामकृष्णानन्द

अव्यय ॰रामकृष्णानन्दम् ॰रामकृष्णानन्दात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria