Declension table of ?rāmabhadrāśrama

Deva

MasculineSingularDualPlural
Nominativerāmabhadrāśramaḥ rāmabhadrāśramau rāmabhadrāśramāḥ
Vocativerāmabhadrāśrama rāmabhadrāśramau rāmabhadrāśramāḥ
Accusativerāmabhadrāśramam rāmabhadrāśramau rāmabhadrāśramān
Instrumentalrāmabhadrāśrameṇa rāmabhadrāśramābhyām rāmabhadrāśramaiḥ rāmabhadrāśramebhiḥ
Dativerāmabhadrāśramāya rāmabhadrāśramābhyām rāmabhadrāśramebhyaḥ
Ablativerāmabhadrāśramāt rāmabhadrāśramābhyām rāmabhadrāśramebhyaḥ
Genitiverāmabhadrāśramasya rāmabhadrāśramayoḥ rāmabhadrāśramāṇām
Locativerāmabhadrāśrame rāmabhadrāśramayoḥ rāmabhadrāśrameṣu

Compound rāmabhadrāśrama -

Adverb -rāmabhadrāśramam -rāmabhadrāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria