सुबन्तावली ?रामभद्राश्रम

Roma

पुमान्एकद्विबहु
प्रथमारामभद्राश्रमः रामभद्राश्रमौ रामभद्राश्रमाः
सम्बोधनम्रामभद्राश्रम रामभद्राश्रमौ रामभद्राश्रमाः
द्वितीयारामभद्राश्रमम् रामभद्राश्रमौ रामभद्राश्रमान्
तृतीयारामभद्राश्रमेण रामभद्राश्रमाभ्याम् रामभद्राश्रमैः रामभद्राश्रमेभिः
चतुर्थीरामभद्राश्रमाय रामभद्राश्रमाभ्याम् रामभद्राश्रमेभ्यः
पञ्चमीरामभद्राश्रमात् रामभद्राश्रमाभ्याम् रामभद्राश्रमेभ्यः
षष्ठीरामभद्राश्रमस्य रामभद्राश्रमयोः रामभद्राश्रमाणाम्
सप्तमीरामभद्राश्रमे रामभद्राश्रमयोः रामभद्राश्रमेषु

समास रामभद्राश्रम

अव्यय ॰रामभद्राश्रमम् ॰रामभद्राश्रमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria