Declension table of ?rāmāyaṇatātparyadīpikā

Deva

FeminineSingularDualPlural
Nominativerāmāyaṇatātparyadīpikā rāmāyaṇatātparyadīpike rāmāyaṇatātparyadīpikāḥ
Vocativerāmāyaṇatātparyadīpike rāmāyaṇatātparyadīpike rāmāyaṇatātparyadīpikāḥ
Accusativerāmāyaṇatātparyadīpikām rāmāyaṇatātparyadīpike rāmāyaṇatātparyadīpikāḥ
Instrumentalrāmāyaṇatātparyadīpikayā rāmāyaṇatātparyadīpikābhyām rāmāyaṇatātparyadīpikābhiḥ
Dativerāmāyaṇatātparyadīpikāyai rāmāyaṇatātparyadīpikābhyām rāmāyaṇatātparyadīpikābhyaḥ
Ablativerāmāyaṇatātparyadīpikāyāḥ rāmāyaṇatātparyadīpikābhyām rāmāyaṇatātparyadīpikābhyaḥ
Genitiverāmāyaṇatātparyadīpikāyāḥ rāmāyaṇatātparyadīpikayoḥ rāmāyaṇatātparyadīpikānām
Locativerāmāyaṇatātparyadīpikāyām rāmāyaṇatātparyadīpikayoḥ rāmāyaṇatātparyadīpikāsu

Adverb -rāmāyaṇatātparyadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria