सुबन्तावली ?रामायणतात्पर्यदीपिका

Roma

स्त्रीएकद्विबहु
प्रथमारामायणतात्पर्यदीपिका रामायणतात्पर्यदीपिके रामायणतात्पर्यदीपिकाः
सम्बोधनम्रामायणतात्पर्यदीपिके रामायणतात्पर्यदीपिके रामायणतात्पर्यदीपिकाः
द्वितीयारामायणतात्पर्यदीपिकाम् रामायणतात्पर्यदीपिके रामायणतात्पर्यदीपिकाः
तृतीयारामायणतात्पर्यदीपिकया रामायणतात्पर्यदीपिकाभ्याम् रामायणतात्पर्यदीपिकाभिः
चतुर्थीरामायणतात्पर्यदीपिकायै रामायणतात्पर्यदीपिकाभ्याम् रामायणतात्पर्यदीपिकाभ्यः
पञ्चमीरामायणतात्पर्यदीपिकायाः रामायणतात्पर्यदीपिकाभ्याम् रामायणतात्पर्यदीपिकाभ्यः
षष्ठीरामायणतात्पर्यदीपिकायाः रामायणतात्पर्यदीपिकयोः रामायणतात्पर्यदीपिकानाम्
सप्तमीरामायणतात्पर्यदीपिकायाम् रामायणतात्पर्यदीपिकयोः रामायणतात्पर्यदीपिकासु

अव्यय ॰रामायणतात्पर्यदीपिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria