Declension table of ?rāmāyaṇasārasaṅgraha

Deva

MasculineSingularDualPlural
Nominativerāmāyaṇasārasaṅgrahaḥ rāmāyaṇasārasaṅgrahau rāmāyaṇasārasaṅgrahāḥ
Vocativerāmāyaṇasārasaṅgraha rāmāyaṇasārasaṅgrahau rāmāyaṇasārasaṅgrahāḥ
Accusativerāmāyaṇasārasaṅgraham rāmāyaṇasārasaṅgrahau rāmāyaṇasārasaṅgrahān
Instrumentalrāmāyaṇasārasaṅgraheṇa rāmāyaṇasārasaṅgrahābhyām rāmāyaṇasārasaṅgrahaiḥ rāmāyaṇasārasaṅgrahebhiḥ
Dativerāmāyaṇasārasaṅgrahāya rāmāyaṇasārasaṅgrahābhyām rāmāyaṇasārasaṅgrahebhyaḥ
Ablativerāmāyaṇasārasaṅgrahāt rāmāyaṇasārasaṅgrahābhyām rāmāyaṇasārasaṅgrahebhyaḥ
Genitiverāmāyaṇasārasaṅgrahasya rāmāyaṇasārasaṅgrahayoḥ rāmāyaṇasārasaṅgrahāṇām
Locativerāmāyaṇasārasaṅgrahe rāmāyaṇasārasaṅgrahayoḥ rāmāyaṇasārasaṅgraheṣu

Compound rāmāyaṇasārasaṅgraha -

Adverb -rāmāyaṇasārasaṅgraham -rāmāyaṇasārasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria