सुबन्तावली ?रामायणसारसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमारामायणसारसङ्ग्रहः रामायणसारसङ्ग्रहौ रामायणसारसङ्ग्रहाः
सम्बोधनम्रामायणसारसङ्ग्रह रामायणसारसङ्ग्रहौ रामायणसारसङ्ग्रहाः
द्वितीयारामायणसारसङ्ग्रहम् रामायणसारसङ्ग्रहौ रामायणसारसङ्ग्रहान्
तृतीयारामायणसारसङ्ग्रहेण रामायणसारसङ्ग्रहाभ्याम् रामायणसारसङ्ग्रहैः रामायणसारसङ्ग्रहेभिः
चतुर्थीरामायणसारसङ्ग्रहाय रामायणसारसङ्ग्रहाभ्याम् रामायणसारसङ्ग्रहेभ्यः
पञ्चमीरामायणसारसङ्ग्रहात् रामायणसारसङ्ग्रहाभ्याम् रामायणसारसङ्ग्रहेभ्यः
षष्ठीरामायणसारसङ्ग्रहस्य रामायणसारसङ्ग्रहयोः रामायणसारसङ्ग्रहाणाम्
सप्तमीरामायणसारसङ्ग्रहे रामायणसारसङ्ग्रहयोः रामायणसारसङ्ग्रहेषु

समास रामायणसारसङ्ग्रह

अव्यय ॰रामायणसारसङ्ग्रहम् ॰रामायणसारसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria