Declension table of ?rāmāyaṇasaṅgraha

Deva

MasculineSingularDualPlural
Nominativerāmāyaṇasaṅgrahaḥ rāmāyaṇasaṅgrahau rāmāyaṇasaṅgrahāḥ
Vocativerāmāyaṇasaṅgraha rāmāyaṇasaṅgrahau rāmāyaṇasaṅgrahāḥ
Accusativerāmāyaṇasaṅgraham rāmāyaṇasaṅgrahau rāmāyaṇasaṅgrahān
Instrumentalrāmāyaṇasaṅgraheṇa rāmāyaṇasaṅgrahābhyām rāmāyaṇasaṅgrahaiḥ rāmāyaṇasaṅgrahebhiḥ
Dativerāmāyaṇasaṅgrahāya rāmāyaṇasaṅgrahābhyām rāmāyaṇasaṅgrahebhyaḥ
Ablativerāmāyaṇasaṅgrahāt rāmāyaṇasaṅgrahābhyām rāmāyaṇasaṅgrahebhyaḥ
Genitiverāmāyaṇasaṅgrahasya rāmāyaṇasaṅgrahayoḥ rāmāyaṇasaṅgrahāṇām
Locativerāmāyaṇasaṅgrahe rāmāyaṇasaṅgrahayoḥ rāmāyaṇasaṅgraheṣu

Compound rāmāyaṇasaṅgraha -

Adverb -rāmāyaṇasaṅgraham -rāmāyaṇasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria