सुबन्तावली ?रामायणसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमारामायणसङ्ग्रहः रामायणसङ्ग्रहौ रामायणसङ्ग्रहाः
सम्बोधनम्रामायणसङ्ग्रह रामायणसङ्ग्रहौ रामायणसङ्ग्रहाः
द्वितीयारामायणसङ्ग्रहम् रामायणसङ्ग्रहौ रामायणसङ्ग्रहान्
तृतीयारामायणसङ्ग्रहेण रामायणसङ्ग्रहाभ्याम् रामायणसङ्ग्रहैः रामायणसङ्ग्रहेभिः
चतुर्थीरामायणसङ्ग्रहाय रामायणसङ्ग्रहाभ्याम् रामायणसङ्ग्रहेभ्यः
पञ्चमीरामायणसङ्ग्रहात् रामायणसङ्ग्रहाभ्याम् रामायणसङ्ग्रहेभ्यः
षष्ठीरामायणसङ्ग्रहस्य रामायणसङ्ग्रहयोः रामायणसङ्ग्रहाणाम्
सप्तमीरामायणसङ्ग्रहे रामायणसङ्ग्रहयोः रामायणसङ्ग्रहेषु

समास रामायणसङ्ग्रह

अव्यय ॰रामायणसङ्ग्रहम् ॰रामायणसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria