Declension table of ?rāmāyaṇakathāsāra

Deva

MasculineSingularDualPlural
Nominativerāmāyaṇakathāsāraḥ rāmāyaṇakathāsārau rāmāyaṇakathāsārāḥ
Vocativerāmāyaṇakathāsāra rāmāyaṇakathāsārau rāmāyaṇakathāsārāḥ
Accusativerāmāyaṇakathāsāram rāmāyaṇakathāsārau rāmāyaṇakathāsārān
Instrumentalrāmāyaṇakathāsāreṇa rāmāyaṇakathāsārābhyām rāmāyaṇakathāsāraiḥ rāmāyaṇakathāsārebhiḥ
Dativerāmāyaṇakathāsārāya rāmāyaṇakathāsārābhyām rāmāyaṇakathāsārebhyaḥ
Ablativerāmāyaṇakathāsārāt rāmāyaṇakathāsārābhyām rāmāyaṇakathāsārebhyaḥ
Genitiverāmāyaṇakathāsārasya rāmāyaṇakathāsārayoḥ rāmāyaṇakathāsārāṇām
Locativerāmāyaṇakathāsāre rāmāyaṇakathāsārayoḥ rāmāyaṇakathāsāreṣu

Compound rāmāyaṇakathāsāra -

Adverb -rāmāyaṇakathāsāram -rāmāyaṇakathāsārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria