सुबन्तावली ?रामायणकथासार

Roma

पुमान्एकद्विबहु
प्रथमारामायणकथासारः रामायणकथासारौ रामायणकथासाराः
सम्बोधनम्रामायणकथासार रामायणकथासारौ रामायणकथासाराः
द्वितीयारामायणकथासारम् रामायणकथासारौ रामायणकथासारान्
तृतीयारामायणकथासारेण रामायणकथासाराभ्याम् रामायणकथासारैः रामायणकथासारेभिः
चतुर्थीरामायणकथासाराय रामायणकथासाराभ्याम् रामायणकथासारेभ्यः
पञ्चमीरामायणकथासारात् रामायणकथासाराभ्याम् रामायणकथासारेभ्यः
षष्ठीरामायणकथासारस्य रामायणकथासारयोः रामायणकथासाराणाम्
सप्तमीरामायणकथासारे रामायणकथासारयोः रामायणकथासारेषु

समास रामायणकथासार

अव्यय ॰रामायणकथासारम् ॰रामायणकथासारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria