Declension table of ?rāmāyaṇakathā

Deva

FeminineSingularDualPlural
Nominativerāmāyaṇakathā rāmāyaṇakathe rāmāyaṇakathāḥ
Vocativerāmāyaṇakathe rāmāyaṇakathe rāmāyaṇakathāḥ
Accusativerāmāyaṇakathām rāmāyaṇakathe rāmāyaṇakathāḥ
Instrumentalrāmāyaṇakathayā rāmāyaṇakathābhyām rāmāyaṇakathābhiḥ
Dativerāmāyaṇakathāyai rāmāyaṇakathābhyām rāmāyaṇakathābhyaḥ
Ablativerāmāyaṇakathāyāḥ rāmāyaṇakathābhyām rāmāyaṇakathābhyaḥ
Genitiverāmāyaṇakathāyāḥ rāmāyaṇakathayoḥ rāmāyaṇakathānām
Locativerāmāyaṇakathāyām rāmāyaṇakathayoḥ rāmāyaṇakathāsu

Adverb -rāmāyaṇakatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria