सुबन्तावली ?रामायणकथा

Roma

स्त्रीएकद्विबहु
प्रथमारामायणकथा रामायणकथे रामायणकथाः
सम्बोधनम्रामायणकथे रामायणकथे रामायणकथाः
द्वितीयारामायणकथाम् रामायणकथे रामायणकथाः
तृतीयारामायणकथया रामायणकथाभ्याम् रामायणकथाभिः
चतुर्थीरामायणकथायै रामायणकथाभ्याम् रामायणकथाभ्यः
पञ्चमीरामायणकथायाः रामायणकथाभ्याम् रामायणकथाभ्यः
षष्ठीरामायणकथायाः रामायणकथयोः रामायणकथानाम्
सप्तमीरामायणकथायाम् रामायणकथयोः रामायणकथासु

अव्यय ॰रामायणकथम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria