Declension table of ?rāmāyaṇabhāratasārasaṅgraha

Deva

MasculineSingularDualPlural
Nominativerāmāyaṇabhāratasārasaṅgrahaḥ rāmāyaṇabhāratasārasaṅgrahau rāmāyaṇabhāratasārasaṅgrahāḥ
Vocativerāmāyaṇabhāratasārasaṅgraha rāmāyaṇabhāratasārasaṅgrahau rāmāyaṇabhāratasārasaṅgrahāḥ
Accusativerāmāyaṇabhāratasārasaṅgraham rāmāyaṇabhāratasārasaṅgrahau rāmāyaṇabhāratasārasaṅgrahān
Instrumentalrāmāyaṇabhāratasārasaṅgraheṇa rāmāyaṇabhāratasārasaṅgrahābhyām rāmāyaṇabhāratasārasaṅgrahaiḥ rāmāyaṇabhāratasārasaṅgrahebhiḥ
Dativerāmāyaṇabhāratasārasaṅgrahāya rāmāyaṇabhāratasārasaṅgrahābhyām rāmāyaṇabhāratasārasaṅgrahebhyaḥ
Ablativerāmāyaṇabhāratasārasaṅgrahāt rāmāyaṇabhāratasārasaṅgrahābhyām rāmāyaṇabhāratasārasaṅgrahebhyaḥ
Genitiverāmāyaṇabhāratasārasaṅgrahasya rāmāyaṇabhāratasārasaṅgrahayoḥ rāmāyaṇabhāratasārasaṅgrahāṇām
Locativerāmāyaṇabhāratasārasaṅgrahe rāmāyaṇabhāratasārasaṅgrahayoḥ rāmāyaṇabhāratasārasaṅgraheṣu

Compound rāmāyaṇabhāratasārasaṅgraha -

Adverb -rāmāyaṇabhāratasārasaṅgraham -rāmāyaṇabhāratasārasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria