सुबन्तावली ?रामायणभारतसारसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमारामायणभारतसारसङ्ग्रहः रामायणभारतसारसङ्ग्रहौ रामायणभारतसारसङ्ग्रहाः
सम्बोधनम्रामायणभारतसारसङ्ग्रह रामायणभारतसारसङ्ग्रहौ रामायणभारतसारसङ्ग्रहाः
द्वितीयारामायणभारतसारसङ्ग्रहम् रामायणभारतसारसङ्ग्रहौ रामायणभारतसारसङ्ग्रहान्
तृतीयारामायणभारतसारसङ्ग्रहेण रामायणभारतसारसङ्ग्रहाभ्याम् रामायणभारतसारसङ्ग्रहैः रामायणभारतसारसङ्ग्रहेभिः
चतुर्थीरामायणभारतसारसङ्ग्रहाय रामायणभारतसारसङ्ग्रहाभ्याम् रामायणभारतसारसङ्ग्रहेभ्यः
पञ्चमीरामायणभारतसारसङ्ग्रहात् रामायणभारतसारसङ्ग्रहाभ्याम् रामायणभारतसारसङ्ग्रहेभ्यः
षष्ठीरामायणभारतसारसङ्ग्रहस्य रामायणभारतसारसङ्ग्रहयोः रामायणभारतसारसङ्ग्रहाणाम्
सप्तमीरामायणभारतसारसङ्ग्रहे रामायणभारतसारसङ्ग्रहयोः रामायणभारतसारसङ्ग्रहेषु

समास रामायणभारतसारसङ्ग्रह

अव्यय ॰रामायणभारतसारसङ्ग्रहम् ॰रामायणभारतसारसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria