Declension table of ?rāmānujasiddhāntapadavī

Deva

FeminineSingularDualPlural
Nominativerāmānujasiddhāntapadavī rāmānujasiddhāntapadavyau rāmānujasiddhāntapadavyaḥ
Vocativerāmānujasiddhāntapadavi rāmānujasiddhāntapadavyau rāmānujasiddhāntapadavyaḥ
Accusativerāmānujasiddhāntapadavīm rāmānujasiddhāntapadavyau rāmānujasiddhāntapadavīḥ
Instrumentalrāmānujasiddhāntapadavyā rāmānujasiddhāntapadavībhyām rāmānujasiddhāntapadavībhiḥ
Dativerāmānujasiddhāntapadavyai rāmānujasiddhāntapadavībhyām rāmānujasiddhāntapadavībhyaḥ
Ablativerāmānujasiddhāntapadavyāḥ rāmānujasiddhāntapadavībhyām rāmānujasiddhāntapadavībhyaḥ
Genitiverāmānujasiddhāntapadavyāḥ rāmānujasiddhāntapadavyoḥ rāmānujasiddhāntapadavīnām
Locativerāmānujasiddhāntapadavyām rāmānujasiddhāntapadavyoḥ rāmānujasiddhāntapadavīṣu

Compound rāmānujasiddhāntapadavi - rāmānujasiddhāntapadavī -

Adverb -rāmānujasiddhāntapadavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria