सुबन्तावली ?रामानुजसिद्धान्तपदवी

Roma

स्त्रीएकद्विबहु
प्रथमारामानुजसिद्धान्तपदवी रामानुजसिद्धान्तपदव्यौ रामानुजसिद्धान्तपदव्यः
सम्बोधनम्रामानुजसिद्धान्तपदवि रामानुजसिद्धान्तपदव्यौ रामानुजसिद्धान्तपदव्यः
द्वितीयारामानुजसिद्धान्तपदवीम् रामानुजसिद्धान्तपदव्यौ रामानुजसिद्धान्तपदवीः
तृतीयारामानुजसिद्धान्तपदव्या रामानुजसिद्धान्तपदवीभ्याम् रामानुजसिद्धान्तपदवीभिः
चतुर्थीरामानुजसिद्धान्तपदव्यै रामानुजसिद्धान्तपदवीभ्याम् रामानुजसिद्धान्तपदवीभ्यः
पञ्चमीरामानुजसिद्धान्तपदव्याः रामानुजसिद्धान्तपदवीभ्याम् रामानुजसिद्धान्तपदवीभ्यः
षष्ठीरामानुजसिद्धान्तपदव्याः रामानुजसिद्धान्तपदव्योः रामानुजसिद्धान्तपदवीनाम्
सप्तमीरामानुजसिद्धान्तपदव्याम् रामानुजसिद्धान्तपदव्योः रामानुजसिद्धान्तपदवीषु

समास रामानुजसिद्धान्तपदवि रामानुजसिद्धान्तपदवी

अव्यय ॰रामानुजसिद्धान्तपदवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria