Declension table of ?rāmāṣṭaviṃśatināmastotra

Deva

NeuterSingularDualPlural
Nominativerāmāṣṭaviṃśatināmastotram rāmāṣṭaviṃśatināmastotre rāmāṣṭaviṃśatināmastotrāṇi
Vocativerāmāṣṭaviṃśatināmastotra rāmāṣṭaviṃśatināmastotre rāmāṣṭaviṃśatināmastotrāṇi
Accusativerāmāṣṭaviṃśatināmastotram rāmāṣṭaviṃśatināmastotre rāmāṣṭaviṃśatināmastotrāṇi
Instrumentalrāmāṣṭaviṃśatināmastotreṇa rāmāṣṭaviṃśatināmastotrābhyām rāmāṣṭaviṃśatināmastotraiḥ
Dativerāmāṣṭaviṃśatināmastotrāya rāmāṣṭaviṃśatināmastotrābhyām rāmāṣṭaviṃśatināmastotrebhyaḥ
Ablativerāmāṣṭaviṃśatināmastotrāt rāmāṣṭaviṃśatināmastotrābhyām rāmāṣṭaviṃśatināmastotrebhyaḥ
Genitiverāmāṣṭaviṃśatināmastotrasya rāmāṣṭaviṃśatināmastotrayoḥ rāmāṣṭaviṃśatināmastotrāṇām
Locativerāmāṣṭaviṃśatināmastotre rāmāṣṭaviṃśatināmastotrayoḥ rāmāṣṭaviṃśatināmastotreṣu

Compound rāmāṣṭaviṃśatināmastotra -

Adverb -rāmāṣṭaviṃśatināmastotram -rāmāṣṭaviṃśatināmastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria