सुबन्तावली ?रामाष्टविंशतिनामस्तोत्र

Roma

नपुंसकम्एकद्विबहु
प्रथमारामाष्टविंशतिनामस्तोत्रम् रामाष्टविंशतिनामस्तोत्रे रामाष्टविंशतिनामस्तोत्राणि
सम्बोधनम्रामाष्टविंशतिनामस्तोत्र रामाष्टविंशतिनामस्तोत्रे रामाष्टविंशतिनामस्तोत्राणि
द्वितीयारामाष्टविंशतिनामस्तोत्रम् रामाष्टविंशतिनामस्तोत्रे रामाष्टविंशतिनामस्तोत्राणि
तृतीयारामाष्टविंशतिनामस्तोत्रेण रामाष्टविंशतिनामस्तोत्राभ्याम् रामाष्टविंशतिनामस्तोत्रैः
चतुर्थीरामाष्टविंशतिनामस्तोत्राय रामाष्टविंशतिनामस्तोत्राभ्याम् रामाष्टविंशतिनामस्तोत्रेभ्यः
पञ्चमीरामाष्टविंशतिनामस्तोत्रात् रामाष्टविंशतिनामस्तोत्राभ्याम् रामाष्टविंशतिनामस्तोत्रेभ्यः
षष्ठीरामाष्टविंशतिनामस्तोत्रस्य रामाष्टविंशतिनामस्तोत्रयोः रामाष्टविंशतिनामस्तोत्राणाम्
सप्तमीरामाष्टविंशतिनामस्तोत्रे रामाष्टविंशतिनामस्तोत्रयोः रामाष्टविंशतिनामस्तोत्रेषु

समास रामाष्टविंशतिनामस्तोत्र

अव्यय ॰रामाष्टविंशतिनामस्तोत्रम् ॰रामाष्टविंशतिनामस्तोत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria