Declension table of ?rākāvibhāvarījāni

Deva

MasculineSingularDualPlural
Nominativerākāvibhāvarījāniḥ rākāvibhāvarījānī rākāvibhāvarījānayaḥ
Vocativerākāvibhāvarījāne rākāvibhāvarījānī rākāvibhāvarījānayaḥ
Accusativerākāvibhāvarījānim rākāvibhāvarījānī rākāvibhāvarījānīn
Instrumentalrākāvibhāvarījāninā rākāvibhāvarījānibhyām rākāvibhāvarījānibhiḥ
Dativerākāvibhāvarījānaye rākāvibhāvarījānibhyām rākāvibhāvarījānibhyaḥ
Ablativerākāvibhāvarījāneḥ rākāvibhāvarījānibhyām rākāvibhāvarījānibhyaḥ
Genitiverākāvibhāvarījāneḥ rākāvibhāvarījānyoḥ rākāvibhāvarījānīnām
Locativerākāvibhāvarījānau rākāvibhāvarījānyoḥ rākāvibhāvarījāniṣu

Compound rākāvibhāvarījāni -

Adverb -rākāvibhāvarījāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria