सुबन्तावली ?राकाविभावरीजानि

Roma

पुमान्एकद्विबहु
प्रथमाराकाविभावरीजानिः राकाविभावरीजानी राकाविभावरीजानयः
सम्बोधनम्राकाविभावरीजाने राकाविभावरीजानी राकाविभावरीजानयः
द्वितीयाराकाविभावरीजानिम् राकाविभावरीजानी राकाविभावरीजानीन्
तृतीयाराकाविभावरीजानिना राकाविभावरीजानिभ्याम् राकाविभावरीजानिभिः
चतुर्थीराकाविभावरीजानये राकाविभावरीजानिभ्याम् राकाविभावरीजानिभ्यः
पञ्चमीराकाविभावरीजानेः राकाविभावरीजानिभ्याम् राकाविभावरीजानिभ्यः
षष्ठीराकाविभावरीजानेः राकाविभावरीजान्योः राकाविभावरीजानीनाम्
सप्तमीराकाविभावरीजानौ राकाविभावरीजान्योः राकाविभावरीजानिषु

समास राकाविभावरीजानि

अव्यय ॰राकाविभावरीजानि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria