Declension table of ?rākṣasendra

Deva

MasculineSingularDualPlural
Nominativerākṣasendraḥ rākṣasendrau rākṣasendrāḥ
Vocativerākṣasendra rākṣasendrau rākṣasendrāḥ
Accusativerākṣasendram rākṣasendrau rākṣasendrān
Instrumentalrākṣasendreṇa rākṣasendrābhyām rākṣasendraiḥ rākṣasendrebhiḥ
Dativerākṣasendrāya rākṣasendrābhyām rākṣasendrebhyaḥ
Ablativerākṣasendrāt rākṣasendrābhyām rākṣasendrebhyaḥ
Genitiverākṣasendrasya rākṣasendrayoḥ rākṣasendrāṇām
Locativerākṣasendre rākṣasendrayoḥ rākṣasendreṣu

Compound rākṣasendra -

Adverb -rākṣasendram -rākṣasendrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria