सुबन्तावली ?राक्षसेन्द्र

Roma

पुमान्एकद्विबहु
प्रथमाराक्षसेन्द्रः राक्षसेन्द्रौ राक्षसेन्द्राः
सम्बोधनम्राक्षसेन्द्र राक्षसेन्द्रौ राक्षसेन्द्राः
द्वितीयाराक्षसेन्द्रम् राक्षसेन्द्रौ राक्षसेन्द्रान्
तृतीयाराक्षसेन्द्रेण राक्षसेन्द्राभ्याम् राक्षसेन्द्रैः राक्षसेन्द्रेभिः
चतुर्थीराक्षसेन्द्राय राक्षसेन्द्राभ्याम् राक्षसेन्द्रेभ्यः
पञ्चमीराक्षसेन्द्रात् राक्षसेन्द्राभ्याम् राक्षसेन्द्रेभ्यः
षष्ठीराक्षसेन्द्रस्य राक्षसेन्द्रयोः राक्षसेन्द्राणाम्
सप्तमीराक्षसेन्द्रे राक्षसेन्द्रयोः राक्षसेन्द्रेषु

समास राक्षसेन्द्र

अव्यय ॰राक्षसेन्द्रम् ॰राक्षसेन्द्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria