Declension table of ?rājyavibhūti

Deva

FeminineSingularDualPlural
Nominativerājyavibhūtiḥ rājyavibhūtī rājyavibhūtayaḥ
Vocativerājyavibhūte rājyavibhūtī rājyavibhūtayaḥ
Accusativerājyavibhūtim rājyavibhūtī rājyavibhūtīḥ
Instrumentalrājyavibhūtyā rājyavibhūtibhyām rājyavibhūtibhiḥ
Dativerājyavibhūtyai rājyavibhūtaye rājyavibhūtibhyām rājyavibhūtibhyaḥ
Ablativerājyavibhūtyāḥ rājyavibhūteḥ rājyavibhūtibhyām rājyavibhūtibhyaḥ
Genitiverājyavibhūtyāḥ rājyavibhūteḥ rājyavibhūtyoḥ rājyavibhūtīnām
Locativerājyavibhūtyām rājyavibhūtau rājyavibhūtyoḥ rājyavibhūtiṣu

Compound rājyavibhūti -

Adverb -rājyavibhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria