सुबन्तावली ?राज्यविभूति

Roma

स्त्रीएकद्विबहु
प्रथमाराज्यविभूतिः राज्यविभूती राज्यविभूतयः
सम्बोधनम्राज्यविभूते राज्यविभूती राज्यविभूतयः
द्वितीयाराज्यविभूतिम् राज्यविभूती राज्यविभूतीः
तृतीयाराज्यविभूत्या राज्यविभूतिभ्याम् राज्यविभूतिभिः
चतुर्थीराज्यविभूत्यै राज्यविभूतये राज्यविभूतिभ्याम् राज्यविभूतिभ्यः
पञ्चमीराज्यविभूत्याः राज्यविभूतेः राज्यविभूतिभ्याम् राज्यविभूतिभ्यः
षष्ठीराज्यविभूत्याः राज्यविभूतेः राज्यविभूत्योः राज्यविभूतीनाम्
सप्तमीराज्यविभूत्याम् राज्यविभूतौ राज्यविभूत्योः राज्यविभूतिषु

समास राज्यविभूति

अव्यय ॰राज्यविभूति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria