Declension table of ?rājyādhideva

Deva

MasculineSingularDualPlural
Nominativerājyādhidevaḥ rājyādhidevau rājyādhidevāḥ
Vocativerājyādhideva rājyādhidevau rājyādhidevāḥ
Accusativerājyādhidevam rājyādhidevau rājyādhidevān
Instrumentalrājyādhidevena rājyādhidevābhyām rājyādhidevaiḥ rājyādhidevebhiḥ
Dativerājyādhidevāya rājyādhidevābhyām rājyādhidevebhyaḥ
Ablativerājyādhidevāt rājyādhidevābhyām rājyādhidevebhyaḥ
Genitiverājyādhidevasya rājyādhidevayoḥ rājyādhidevānām
Locativerājyādhideve rājyādhidevayoḥ rājyādhideveṣu

Compound rājyādhideva -

Adverb -rājyādhidevam -rājyādhidevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria