सुबन्तावली ?राज्याधिदेव

Roma

पुमान्एकद्विबहु
प्रथमाराज्याधिदेवः राज्याधिदेवौ राज्याधिदेवाः
सम्बोधनम्राज्याधिदेव राज्याधिदेवौ राज्याधिदेवाः
द्वितीयाराज्याधिदेवम् राज्याधिदेवौ राज्याधिदेवान्
तृतीयाराज्याधिदेवेन राज्याधिदेवाभ्याम् राज्याधिदेवैः राज्याधिदेवेभिः
चतुर्थीराज्याधिदेवाय राज्याधिदेवाभ्याम् राज्याधिदेवेभ्यः
पञ्चमीराज्याधिदेवात् राज्याधिदेवाभ्याम् राज्याधिदेवेभ्यः
षष्ठीराज्याधिदेवस्य राज्याधिदेवयोः राज्याधिदेवानाम्
सप्तमीराज्याधिदेवे राज्याधिदेवयोः राज्याधिदेवेषु

समास राज्याधिदेव

अव्यय ॰राज्याधिदेवम् ॰राज्याधिदेवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria