Declension table of ?rājavallabhaturaṅgama

Deva

MasculineSingularDualPlural
Nominativerājavallabhaturaṅgamaḥ rājavallabhaturaṅgamau rājavallabhaturaṅgamāḥ
Vocativerājavallabhaturaṅgama rājavallabhaturaṅgamau rājavallabhaturaṅgamāḥ
Accusativerājavallabhaturaṅgamam rājavallabhaturaṅgamau rājavallabhaturaṅgamān
Instrumentalrājavallabhaturaṅgameṇa rājavallabhaturaṅgamābhyām rājavallabhaturaṅgamaiḥ rājavallabhaturaṅgamebhiḥ
Dativerājavallabhaturaṅgamāya rājavallabhaturaṅgamābhyām rājavallabhaturaṅgamebhyaḥ
Ablativerājavallabhaturaṅgamāt rājavallabhaturaṅgamābhyām rājavallabhaturaṅgamebhyaḥ
Genitiverājavallabhaturaṅgamasya rājavallabhaturaṅgamayoḥ rājavallabhaturaṅgamāṇām
Locativerājavallabhaturaṅgame rājavallabhaturaṅgamayoḥ rājavallabhaturaṅgameṣu

Compound rājavallabhaturaṅgama -

Adverb -rājavallabhaturaṅgamam -rājavallabhaturaṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria