सुबन्तावली ?राजवल्लभतुरङ्गम

Roma

पुमान्एकद्विबहु
प्रथमाराजवल्लभतुरङ्गमः राजवल्लभतुरङ्गमौ राजवल्लभतुरङ्गमाः
सम्बोधनम्राजवल्लभतुरङ्गम राजवल्लभतुरङ्गमौ राजवल्लभतुरङ्गमाः
द्वितीयाराजवल्लभतुरङ्गमम् राजवल्लभतुरङ्गमौ राजवल्लभतुरङ्गमान्
तृतीयाराजवल्लभतुरङ्गमेण राजवल्लभतुरङ्गमाभ्याम् राजवल्लभतुरङ्गमैः राजवल्लभतुरङ्गमेभिः
चतुर्थीराजवल्लभतुरङ्गमाय राजवल्लभतुरङ्गमाभ्याम् राजवल्लभतुरङ्गमेभ्यः
पञ्चमीराजवल्लभतुरङ्गमात् राजवल्लभतुरङ्गमाभ्याम् राजवल्लभतुरङ्गमेभ्यः
षष्ठीराजवल्लभतुरङ्गमस्य राजवल्लभतुरङ्गमयोः राजवल्लभतुरङ्गमाणाम्
सप्तमीराजवल्लभतुरङ्गमे राजवल्लभतुरङ्गमयोः राजवल्लभतुरङ्गमेषु

समास राजवल्लभतुरङ्गम

अव्यय ॰राजवल्लभतुरङ्गमम् ॰राजवल्लभतुरङ्गमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria