Declension table of ?rājavallabhatā

Deva

FeminineSingularDualPlural
Nominativerājavallabhatā rājavallabhate rājavallabhatāḥ
Vocativerājavallabhate rājavallabhate rājavallabhatāḥ
Accusativerājavallabhatām rājavallabhate rājavallabhatāḥ
Instrumentalrājavallabhatayā rājavallabhatābhyām rājavallabhatābhiḥ
Dativerājavallabhatāyai rājavallabhatābhyām rājavallabhatābhyaḥ
Ablativerājavallabhatāyāḥ rājavallabhatābhyām rājavallabhatābhyaḥ
Genitiverājavallabhatāyāḥ rājavallabhatayoḥ rājavallabhatānām
Locativerājavallabhatāyām rājavallabhatayoḥ rājavallabhatāsu

Adverb -rājavallabhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria