सुबन्तावली ?राजवल्लभता

Roma

स्त्रीएकद्विबहु
प्रथमाराजवल्लभता राजवल्लभते राजवल्लभताः
सम्बोधनम्राजवल्लभते राजवल्लभते राजवल्लभताः
द्वितीयाराजवल्लभताम् राजवल्लभते राजवल्लभताः
तृतीयाराजवल्लभतया राजवल्लभताभ्याम् राजवल्लभताभिः
चतुर्थीराजवल्लभतायै राजवल्लभताभ्याम् राजवल्लभताभ्यः
पञ्चमीराजवल्लभतायाः राजवल्लभताभ्याम् राजवल्लभताभ्यः
षष्ठीराजवल्लभतायाः राजवल्लभतयोः राजवल्लभतानाम्
सप्तमीराजवल्लभतायाम् राजवल्लभतयोः राजवल्लभतासु

अव्यय ॰राजवल्लभतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria