Declension table of ?rājavallabha

Deva

MasculineSingularDualPlural
Nominativerājavallabhaḥ rājavallabhau rājavallabhāḥ
Vocativerājavallabha rājavallabhau rājavallabhāḥ
Accusativerājavallabham rājavallabhau rājavallabhān
Instrumentalrājavallabhena rājavallabhābhyām rājavallabhaiḥ
Dativerājavallabhāya rājavallabhābhyām rājavallabhebhyaḥ
Ablativerājavallabhāt rājavallabhābhyām rājavallabhebhyaḥ
Genitiverājavallabhasya rājavallabhayoḥ rājavallabhānām
Locativerājavallabhe rājavallabhayoḥ rājavallabheṣu

Compound rājavallabha -

Adverb -rājavallabham -rājavallabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria