सुबन्तावली ?राजवल्लभ

Roma

पुमान्एकद्विबहु
प्रथमाराजवल्लभः राजवल्लभौ राजवल्लभाः
सम्बोधनम्राजवल्लभ राजवल्लभौ राजवल्लभाः
द्वितीयाराजवल्लभम् राजवल्लभौ राजवल्लभान्
तृतीयाराजवल्लभेन राजवल्लभाभ्याम् राजवल्लभैः राजवल्लभेभिः
चतुर्थीराजवल्लभाय राजवल्लभाभ्याम् राजवल्लभेभ्यः
पञ्चमीराजवल्लभात् राजवल्लभाभ्याम् राजवल्लभेभ्यः
षष्ठीराजवल्लभस्य राजवल्लभयोः राजवल्लभानाम्
सप्तमीराजवल्लभे राजवल्लभयोः राजवल्लभेषु

समास राजवल्लभ

अव्यय ॰राजवल्लभम् ॰राजवल्लभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria