Declension table of ?rājata

Deva

MasculineSingularDualPlural
Nominativerājataḥ rājatau rājatāḥ
Vocativerājata rājatau rājatāḥ
Accusativerājatam rājatau rājatān
Instrumentalrājatena rājatābhyām rājataiḥ rājatebhiḥ
Dativerājatāya rājatābhyām rājatebhyaḥ
Ablativerājatāt rājatābhyām rājatebhyaḥ
Genitiverājatasya rājatayoḥ rājatānām
Locativerājate rājatayoḥ rājateṣu

Compound rājata -

Adverb -rājatam -rājatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria