सुबन्तावली ?राजत

Roma

पुमान्एकद्विबहु
प्रथमाराजतः राजतौ राजताः
सम्बोधनम्राजत राजतौ राजताः
द्वितीयाराजतम् राजतौ राजतान्
तृतीयाराजतेन राजताभ्याम् राजतैः राजतेभिः
चतुर्थीराजताय राजताभ्याम् राजतेभ्यः
पञ्चमीराजतात् राजताभ्याम् राजतेभ्यः
षष्ठीराजतस्य राजतयोः राजतानाम्
सप्तमीराजते राजतयोः राजतेषु

समास राजत

अव्यय ॰राजतम् ॰राजतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria