Declension table of ?rājasūyeṣṭi

Deva

FeminineSingularDualPlural
Nominativerājasūyeṣṭiḥ rājasūyeṣṭī rājasūyeṣṭayaḥ
Vocativerājasūyeṣṭe rājasūyeṣṭī rājasūyeṣṭayaḥ
Accusativerājasūyeṣṭim rājasūyeṣṭī rājasūyeṣṭīḥ
Instrumentalrājasūyeṣṭyā rājasūyeṣṭibhyām rājasūyeṣṭibhiḥ
Dativerājasūyeṣṭyai rājasūyeṣṭaye rājasūyeṣṭibhyām rājasūyeṣṭibhyaḥ
Ablativerājasūyeṣṭyāḥ rājasūyeṣṭeḥ rājasūyeṣṭibhyām rājasūyeṣṭibhyaḥ
Genitiverājasūyeṣṭyāḥ rājasūyeṣṭeḥ rājasūyeṣṭyoḥ rājasūyeṣṭīnām
Locativerājasūyeṣṭyām rājasūyeṣṭau rājasūyeṣṭyoḥ rājasūyeṣṭiṣu

Compound rājasūyeṣṭi -

Adverb -rājasūyeṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria