सुबन्तावली ?राजसूयेष्टि

Roma

स्त्रीएकद्विबहु
प्रथमाराजसूयेष्टिः राजसूयेष्टी राजसूयेष्टयः
सम्बोधनम्राजसूयेष्टे राजसूयेष्टी राजसूयेष्टयः
द्वितीयाराजसूयेष्टिम् राजसूयेष्टी राजसूयेष्टीः
तृतीयाराजसूयेष्ट्या राजसूयेष्टिभ्याम् राजसूयेष्टिभिः
चतुर्थीराजसूयेष्ट्यै राजसूयेष्टये राजसूयेष्टिभ्याम् राजसूयेष्टिभ्यः
पञ्चमीराजसूयेष्ट्याः राजसूयेष्टेः राजसूयेष्टिभ्याम् राजसूयेष्टिभ्यः
षष्ठीराजसूयेष्ट्याः राजसूयेष्टेः राजसूयेष्ट्योः राजसूयेष्टीनाम्
सप्तमीराजसूयेष्ट्याम् राजसूयेष्टौ राजसूयेष्ट्योः राजसूयेष्टिषु

समास राजसूयेष्टि

अव्यय ॰राजसूयेष्टि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria