Declension table of ?rājasundaragaṇi

Deva

MasculineSingularDualPlural
Nominativerājasundaragaṇiḥ rājasundaragaṇī rājasundaragaṇayaḥ
Vocativerājasundaragaṇe rājasundaragaṇī rājasundaragaṇayaḥ
Accusativerājasundaragaṇim rājasundaragaṇī rājasundaragaṇīn
Instrumentalrājasundaragaṇinā rājasundaragaṇibhyām rājasundaragaṇibhiḥ
Dativerājasundaragaṇaye rājasundaragaṇibhyām rājasundaragaṇibhyaḥ
Ablativerājasundaragaṇeḥ rājasundaragaṇibhyām rājasundaragaṇibhyaḥ
Genitiverājasundaragaṇeḥ rājasundaragaṇyoḥ rājasundaragaṇīnām
Locativerājasundaragaṇau rājasundaragaṇyoḥ rājasundaragaṇiṣu

Compound rājasundaragaṇi -

Adverb -rājasundaragaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria