सुबन्तावली ?राजसुन्दरगणि

Roma

पुमान्एकद्विबहु
प्रथमाराजसुन्दरगणिः राजसुन्दरगणी राजसुन्दरगणयः
सम्बोधनम्राजसुन्दरगणे राजसुन्दरगणी राजसुन्दरगणयः
द्वितीयाराजसुन्दरगणिम् राजसुन्दरगणी राजसुन्दरगणीन्
तृतीयाराजसुन्दरगणिना राजसुन्दरगणिभ्याम् राजसुन्दरगणिभिः
चतुर्थीराजसुन्दरगणये राजसुन्दरगणिभ्याम् राजसुन्दरगणिभ्यः
पञ्चमीराजसुन्दरगणेः राजसुन्दरगणिभ्याम् राजसुन्दरगणिभ्यः
षष्ठीराजसुन्दरगणेः राजसुन्दरगण्योः राजसुन्दरगणीनाम्
सप्तमीराजसुन्दरगणौ राजसुन्दरगण्योः राजसुन्दरगणिषु

समास राजसुन्दरगणि

अव्यय ॰राजसुन्दरगणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria