Declension table of ?rājasevopajīvin

Deva

MasculineSingularDualPlural
Nominativerājasevopajīvī rājasevopajīvinau rājasevopajīvinaḥ
Vocativerājasevopajīvin rājasevopajīvinau rājasevopajīvinaḥ
Accusativerājasevopajīvinam rājasevopajīvinau rājasevopajīvinaḥ
Instrumentalrājasevopajīvinā rājasevopajīvibhyām rājasevopajīvibhiḥ
Dativerājasevopajīvine rājasevopajīvibhyām rājasevopajīvibhyaḥ
Ablativerājasevopajīvinaḥ rājasevopajīvibhyām rājasevopajīvibhyaḥ
Genitiverājasevopajīvinaḥ rājasevopajīvinoḥ rājasevopajīvinām
Locativerājasevopajīvini rājasevopajīvinoḥ rājasevopajīviṣu

Compound rājasevopajīvi -

Adverb -rājasevopajīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria