सुबन्तावली ?राजसेवोपजीविन्

Roma

पुमान्एकद्विबहु
प्रथमाराजसेवोपजीवी राजसेवोपजीविनौ राजसेवोपजीविनः
सम्बोधनम्राजसेवोपजीविन् राजसेवोपजीविनौ राजसेवोपजीविनः
द्वितीयाराजसेवोपजीविनम् राजसेवोपजीविनौ राजसेवोपजीविनः
तृतीयाराजसेवोपजीविना राजसेवोपजीविभ्याम् राजसेवोपजीविभिः
चतुर्थीराजसेवोपजीविने राजसेवोपजीविभ्याम् राजसेवोपजीविभ्यः
पञ्चमीराजसेवोपजीविनः राजसेवोपजीविभ्याम् राजसेवोपजीविभ्यः
षष्ठीराजसेवोपजीविनः राजसेवोपजीविनोः राजसेवोपजीविनाम्
सप्तमीराजसेवोपजीविनि राजसेवोपजीविनोः राजसेवोपजीविषु

समास राजसेवोपजीवि

अव्यय ॰राजसेवोपजीवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria